Not known Facts About bhairav kavach

Wiki Article



न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा । 

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।



सद्योजातस्तु मां पायात् सर्वतो देवसेवितः।।

संहारभैरवः पायादीशान्यां more info च महेश्वरः ।

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे धर्मस्कन्धे

भुर्जे रंभात्वचि वापि लिखित्वा विधिवत्प्भो। ।

संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

मन्वन्तरत्रयं स्थित्वा तिर्यग्योनिषु जायते ।

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥ 

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

Report this wiki page